Declension table of ?mṛdhabhū

Deva

FeminineSingularDualPlural
Nominativemṛdhabhūḥ mṛdhabhuvau mṛdhabhuvaḥ
Vocativemṛdhabhūḥ mṛdhabhu mṛdhabhuvau mṛdhabhuvaḥ
Accusativemṛdhabhuvam mṛdhabhuvau mṛdhabhuvaḥ
Instrumentalmṛdhabhuvā mṛdhabhūbhyām mṛdhabhūbhiḥ
Dativemṛdhabhuvai mṛdhabhuve mṛdhabhūbhyām mṛdhabhūbhyaḥ
Ablativemṛdhabhuvāḥ mṛdhabhuvaḥ mṛdhabhūbhyām mṛdhabhūbhyaḥ
Genitivemṛdhabhuvāḥ mṛdhabhuvaḥ mṛdhabhuvoḥ mṛdhabhūnām mṛdhabhuvām
Locativemṛdhabhuvi mṛdhabhuvām mṛdhabhuvoḥ mṛdhabhūṣu

Compound mṛdhabhū -

Adverb -mṛdhabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria