Declension table of ?mṛddāruśailā

Deva

FeminineSingularDualPlural
Nominativemṛddāruśailā mṛddāruśaile mṛddāruśailāḥ
Vocativemṛddāruśaile mṛddāruśaile mṛddāruśailāḥ
Accusativemṛddāruśailām mṛddāruśaile mṛddāruśailāḥ
Instrumentalmṛddāruśailayā mṛddāruśailābhyām mṛddāruśailābhiḥ
Dativemṛddāruśailāyai mṛddāruśailābhyām mṛddāruśailābhyaḥ
Ablativemṛddāruśailāyāḥ mṛddāruśailābhyām mṛddāruśailābhyaḥ
Genitivemṛddāruśailāyāḥ mṛddāruśailayoḥ mṛddāruśailānām
Locativemṛddāruśailāyām mṛddāruśailayoḥ mṛddāruśailāsu

Adverb -mṛddāruśailam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria