Declension table of ?mṛdbhāṇḍa

Deva

NeuterSingularDualPlural
Nominativemṛdbhāṇḍam mṛdbhāṇḍe mṛdbhāṇḍāni
Vocativemṛdbhāṇḍa mṛdbhāṇḍe mṛdbhāṇḍāni
Accusativemṛdbhāṇḍam mṛdbhāṇḍe mṛdbhāṇḍāni
Instrumentalmṛdbhāṇḍena mṛdbhāṇḍābhyām mṛdbhāṇḍaiḥ
Dativemṛdbhāṇḍāya mṛdbhāṇḍābhyām mṛdbhāṇḍebhyaḥ
Ablativemṛdbhāṇḍāt mṛdbhāṇḍābhyām mṛdbhāṇḍebhyaḥ
Genitivemṛdbhāṇḍasya mṛdbhāṇḍayoḥ mṛdbhāṇḍānām
Locativemṛdbhāṇḍe mṛdbhāṇḍayoḥ mṛdbhāṇḍeṣu

Compound mṛdbhāṇḍa -

Adverb -mṛdbhāṇḍam -mṛdbhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria