Declension table of ?mṛdava

Deva

NeuterSingularDualPlural
Nominativemṛdavam mṛdave mṛdavāni
Vocativemṛdava mṛdave mṛdavāni
Accusativemṛdavam mṛdave mṛdavāni
Instrumentalmṛdavena mṛdavābhyām mṛdavaiḥ
Dativemṛdavāya mṛdavābhyām mṛdavebhyaḥ
Ablativemṛdavāt mṛdavābhyām mṛdavebhyaḥ
Genitivemṛdavasya mṛdavayoḥ mṛdavānām
Locativemṛdave mṛdavayoḥ mṛdaveṣu

Compound mṛdava -

Adverb -mṛdavam -mṛdavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria