Declension table of ?mṛdaṅkura

Deva

MasculineSingularDualPlural
Nominativemṛdaṅkuraḥ mṛdaṅkurau mṛdaṅkurāḥ
Vocativemṛdaṅkura mṛdaṅkurau mṛdaṅkurāḥ
Accusativemṛdaṅkuram mṛdaṅkurau mṛdaṅkurān
Instrumentalmṛdaṅkureṇa mṛdaṅkurābhyām mṛdaṅkuraiḥ mṛdaṅkurebhiḥ
Dativemṛdaṅkurāya mṛdaṅkurābhyām mṛdaṅkurebhyaḥ
Ablativemṛdaṅkurāt mṛdaṅkurābhyām mṛdaṅkurebhyaḥ
Genitivemṛdaṅkurasya mṛdaṅkurayoḥ mṛdaṅkurāṇām
Locativemṛdaṅkure mṛdaṅkurayoḥ mṛdaṅkureṣu

Compound mṛdaṅkura -

Adverb -mṛdaṅkuram -mṛdaṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria