Declension table of ?mṛdaṅgī

Deva

FeminineSingularDualPlural
Nominativemṛdaṅgī mṛdaṅgyau mṛdaṅgyaḥ
Vocativemṛdaṅgi mṛdaṅgyau mṛdaṅgyaḥ
Accusativemṛdaṅgīm mṛdaṅgyau mṛdaṅgīḥ
Instrumentalmṛdaṅgyā mṛdaṅgībhyām mṛdaṅgībhiḥ
Dativemṛdaṅgyai mṛdaṅgībhyām mṛdaṅgībhyaḥ
Ablativemṛdaṅgyāḥ mṛdaṅgībhyām mṛdaṅgībhyaḥ
Genitivemṛdaṅgyāḥ mṛdaṅgyoḥ mṛdaṅgīnām
Locativemṛdaṅgyām mṛdaṅgyoḥ mṛdaṅgīṣu

Compound mṛdaṅgi - mṛdaṅgī -

Adverb -mṛdaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria