Declension table of ?mṛdaṅgaphalinī

Deva

FeminineSingularDualPlural
Nominativemṛdaṅgaphalinī mṛdaṅgaphalinyau mṛdaṅgaphalinyaḥ
Vocativemṛdaṅgaphalini mṛdaṅgaphalinyau mṛdaṅgaphalinyaḥ
Accusativemṛdaṅgaphalinīm mṛdaṅgaphalinyau mṛdaṅgaphalinīḥ
Instrumentalmṛdaṅgaphalinyā mṛdaṅgaphalinībhyām mṛdaṅgaphalinībhiḥ
Dativemṛdaṅgaphalinyai mṛdaṅgaphalinībhyām mṛdaṅgaphalinībhyaḥ
Ablativemṛdaṅgaphalinyāḥ mṛdaṅgaphalinībhyām mṛdaṅgaphalinībhyaḥ
Genitivemṛdaṅgaphalinyāḥ mṛdaṅgaphalinyoḥ mṛdaṅgaphalinīnām
Locativemṛdaṅgaphalinyām mṛdaṅgaphalinyoḥ mṛdaṅgaphalinīṣu

Compound mṛdaṅgaphalini - mṛdaṅgaphalinī -

Adverb -mṛdaṅgaphalini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria