Declension table of ?mṛdaṅgaphala

Deva

NeuterSingularDualPlural
Nominativemṛdaṅgaphalam mṛdaṅgaphale mṛdaṅgaphalāni
Vocativemṛdaṅgaphala mṛdaṅgaphale mṛdaṅgaphalāni
Accusativemṛdaṅgaphalam mṛdaṅgaphale mṛdaṅgaphalāni
Instrumentalmṛdaṅgaphalena mṛdaṅgaphalābhyām mṛdaṅgaphalaiḥ
Dativemṛdaṅgaphalāya mṛdaṅgaphalābhyām mṛdaṅgaphalebhyaḥ
Ablativemṛdaṅgaphalāt mṛdaṅgaphalābhyām mṛdaṅgaphalebhyaḥ
Genitivemṛdaṅgaphalasya mṛdaṅgaphalayoḥ mṛdaṅgaphalānām
Locativemṛdaṅgaphale mṛdaṅgaphalayoḥ mṛdaṅgaphaleṣu

Compound mṛdaṅgaphala -

Adverb -mṛdaṅgaphalam -mṛdaṅgaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria