Declension table of ?mṛdaṅgaphala

Deva

MasculineSingularDualPlural
Nominativemṛdaṅgaphalaḥ mṛdaṅgaphalau mṛdaṅgaphalāḥ
Vocativemṛdaṅgaphala mṛdaṅgaphalau mṛdaṅgaphalāḥ
Accusativemṛdaṅgaphalam mṛdaṅgaphalau mṛdaṅgaphalān
Instrumentalmṛdaṅgaphalena mṛdaṅgaphalābhyām mṛdaṅgaphalaiḥ mṛdaṅgaphalebhiḥ
Dativemṛdaṅgaphalāya mṛdaṅgaphalābhyām mṛdaṅgaphalebhyaḥ
Ablativemṛdaṅgaphalāt mṛdaṅgaphalābhyām mṛdaṅgaphalebhyaḥ
Genitivemṛdaṅgaphalasya mṛdaṅgaphalayoḥ mṛdaṅgaphalānām
Locativemṛdaṅgaphale mṛdaṅgaphalayoḥ mṛdaṅgaphaleṣu

Compound mṛdaṅgaphala -

Adverb -mṛdaṅgaphalam -mṛdaṅgaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria