Declension table of mṛdaṅga

Deva

MasculineSingularDualPlural
Nominativemṛdaṅgaḥ mṛdaṅgau mṛdaṅgāḥ
Vocativemṛdaṅga mṛdaṅgau mṛdaṅgāḥ
Accusativemṛdaṅgam mṛdaṅgau mṛdaṅgān
Instrumentalmṛdaṅgena mṛdaṅgābhyām mṛdaṅgaiḥ mṛdaṅgebhiḥ
Dativemṛdaṅgāya mṛdaṅgābhyām mṛdaṅgebhyaḥ
Ablativemṛdaṅgāt mṛdaṅgābhyām mṛdaṅgebhyaḥ
Genitivemṛdaṅgasya mṛdaṅgayoḥ mṛdaṅgānām
Locativemṛdaṅge mṛdaṅgayoḥ mṛdaṅgeṣu

Compound mṛdaṅga -

Adverb -mṛdaṅgam -mṛdaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria