Declension table of ?mṛcchilāmayī

Deva

FeminineSingularDualPlural
Nominativemṛcchilāmayī mṛcchilāmayyau mṛcchilāmayyaḥ
Vocativemṛcchilāmayi mṛcchilāmayyau mṛcchilāmayyaḥ
Accusativemṛcchilāmayīm mṛcchilāmayyau mṛcchilāmayīḥ
Instrumentalmṛcchilāmayyā mṛcchilāmayībhyām mṛcchilāmayībhiḥ
Dativemṛcchilāmayyai mṛcchilāmayībhyām mṛcchilāmayībhyaḥ
Ablativemṛcchilāmayyāḥ mṛcchilāmayībhyām mṛcchilāmayībhyaḥ
Genitivemṛcchilāmayyāḥ mṛcchilāmayyoḥ mṛcchilāmayīnām
Locativemṛcchilāmayyām mṛcchilāmayyoḥ mṛcchilāmayīṣu

Compound mṛcchilāmayi - mṛcchilāmayī -

Adverb -mṛcchilāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria