Declension table of ?mṛcchilāmaya

Deva

NeuterSingularDualPlural
Nominativemṛcchilāmayam mṛcchilāmaye mṛcchilāmayāni
Vocativemṛcchilāmaya mṛcchilāmaye mṛcchilāmayāni
Accusativemṛcchilāmayam mṛcchilāmaye mṛcchilāmayāni
Instrumentalmṛcchilāmayena mṛcchilāmayābhyām mṛcchilāmayaiḥ
Dativemṛcchilāmayāya mṛcchilāmayābhyām mṛcchilāmayebhyaḥ
Ablativemṛcchilāmayāt mṛcchilāmayābhyām mṛcchilāmayebhyaḥ
Genitivemṛcchilāmayasya mṛcchilāmayayoḥ mṛcchilāmayānām
Locativemṛcchilāmaye mṛcchilāmayayoḥ mṛcchilāmayeṣu

Compound mṛcchilāmaya -

Adverb -mṛcchilāmayam -mṛcchilāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria