Declension table of ?mṛṣāvacana

Deva

NeuterSingularDualPlural
Nominativemṛṣāvacanam mṛṣāvacane mṛṣāvacanāni
Vocativemṛṣāvacana mṛṣāvacane mṛṣāvacanāni
Accusativemṛṣāvacanam mṛṣāvacane mṛṣāvacanāni
Instrumentalmṛṣāvacanena mṛṣāvacanābhyām mṛṣāvacanaiḥ
Dativemṛṣāvacanāya mṛṣāvacanābhyām mṛṣāvacanebhyaḥ
Ablativemṛṣāvacanāt mṛṣāvacanābhyām mṛṣāvacanebhyaḥ
Genitivemṛṣāvacanasya mṛṣāvacanayoḥ mṛṣāvacanānām
Locativemṛṣāvacane mṛṣāvacanayoḥ mṛṣāvacaneṣu

Compound mṛṣāvacana -

Adverb -mṛṣāvacanam -mṛṣāvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria