Declension table of ?mṛṣāvādinī

Deva

FeminineSingularDualPlural
Nominativemṛṣāvādinī mṛṣāvādinyau mṛṣāvādinyaḥ
Vocativemṛṣāvādini mṛṣāvādinyau mṛṣāvādinyaḥ
Accusativemṛṣāvādinīm mṛṣāvādinyau mṛṣāvādinīḥ
Instrumentalmṛṣāvādinyā mṛṣāvādinībhyām mṛṣāvādinībhiḥ
Dativemṛṣāvādinyai mṛṣāvādinībhyām mṛṣāvādinībhyaḥ
Ablativemṛṣāvādinyāḥ mṛṣāvādinībhyām mṛṣāvādinībhyaḥ
Genitivemṛṣāvādinyāḥ mṛṣāvādinyoḥ mṛṣāvādinīnām
Locativemṛṣāvādinyām mṛṣāvādinyoḥ mṛṣāvādinīṣu

Compound mṛṣāvādini - mṛṣāvādinī -

Adverb -mṛṣāvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria