Declension table of ?mṛṣāvādin

Deva

NeuterSingularDualPlural
Nominativemṛṣāvādi mṛṣāvādinī mṛṣāvādīni
Vocativemṛṣāvādin mṛṣāvādi mṛṣāvādinī mṛṣāvādīni
Accusativemṛṣāvādi mṛṣāvādinī mṛṣāvādīni
Instrumentalmṛṣāvādinā mṛṣāvādibhyām mṛṣāvādibhiḥ
Dativemṛṣāvādine mṛṣāvādibhyām mṛṣāvādibhyaḥ
Ablativemṛṣāvādinaḥ mṛṣāvādibhyām mṛṣāvādibhyaḥ
Genitivemṛṣāvādinaḥ mṛṣāvādinoḥ mṛṣāvādinām
Locativemṛṣāvādini mṛṣāvādinoḥ mṛṣāvādiṣu

Compound mṛṣāvādi -

Adverb -mṛṣāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria