Declension table of ?mṛṣāvādā

Deva

FeminineSingularDualPlural
Nominativemṛṣāvādā mṛṣāvāde mṛṣāvādāḥ
Vocativemṛṣāvāde mṛṣāvāde mṛṣāvādāḥ
Accusativemṛṣāvādām mṛṣāvāde mṛṣāvādāḥ
Instrumentalmṛṣāvādayā mṛṣāvādābhyām mṛṣāvādābhiḥ
Dativemṛṣāvādāyai mṛṣāvādābhyām mṛṣāvādābhyaḥ
Ablativemṛṣāvādāyāḥ mṛṣāvādābhyām mṛṣāvādābhyaḥ
Genitivemṛṣāvādāyāḥ mṛṣāvādayoḥ mṛṣāvādānām
Locativemṛṣāvādāyām mṛṣāvādayoḥ mṛṣāvādāsu

Adverb -mṛṣāvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria