Declension table of ?mṛṣāvāda

Deva

NeuterSingularDualPlural
Nominativemṛṣāvādam mṛṣāvāde mṛṣāvādāni
Vocativemṛṣāvāda mṛṣāvāde mṛṣāvādāni
Accusativemṛṣāvādam mṛṣāvāde mṛṣāvādāni
Instrumentalmṛṣāvādena mṛṣāvādābhyām mṛṣāvādaiḥ
Dativemṛṣāvādāya mṛṣāvādābhyām mṛṣāvādebhyaḥ
Ablativemṛṣāvādāt mṛṣāvādābhyām mṛṣāvādebhyaḥ
Genitivemṛṣāvādasya mṛṣāvādayoḥ mṛṣāvādānām
Locativemṛṣāvāde mṛṣāvādayoḥ mṛṣāvādeṣu

Compound mṛṣāvāda -

Adverb -mṛṣāvādam -mṛṣāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria