Declension table of mṛṣātva

Deva

NeuterSingularDualPlural
Nominativemṛṣātvam mṛṣātve mṛṣātvāni
Vocativemṛṣātva mṛṣātve mṛṣātvāni
Accusativemṛṣātvam mṛṣātve mṛṣātvāni
Instrumentalmṛṣātvena mṛṣātvābhyām mṛṣātvaiḥ
Dativemṛṣātvāya mṛṣātvābhyām mṛṣātvebhyaḥ
Ablativemṛṣātvāt mṛṣātvābhyām mṛṣātvebhyaḥ
Genitivemṛṣātvasya mṛṣātvayoḥ mṛṣātvānām
Locativemṛṣātve mṛṣātvayoḥ mṛṣātveṣu

Compound mṛṣātva -

Adverb -mṛṣātvam -mṛṣātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria