Declension table of ?mṛṣāsākṣin

Deva

MasculineSingularDualPlural
Nominativemṛṣāsākṣī mṛṣāsākṣiṇau mṛṣāsākṣiṇaḥ
Vocativemṛṣāsākṣin mṛṣāsākṣiṇau mṛṣāsākṣiṇaḥ
Accusativemṛṣāsākṣiṇam mṛṣāsākṣiṇau mṛṣāsākṣiṇaḥ
Instrumentalmṛṣāsākṣiṇā mṛṣāsākṣibhyām mṛṣāsākṣibhiḥ
Dativemṛṣāsākṣiṇe mṛṣāsākṣibhyām mṛṣāsākṣibhyaḥ
Ablativemṛṣāsākṣiṇaḥ mṛṣāsākṣibhyām mṛṣāsākṣibhyaḥ
Genitivemṛṣāsākṣiṇaḥ mṛṣāsākṣiṇoḥ mṛṣāsākṣiṇām
Locativemṛṣāsākṣiṇi mṛṣāsākṣiṇoḥ mṛṣāsākṣiṣu

Compound mṛṣāsākṣi -

Adverb -mṛṣāsākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria