Declension table of ?mṛṣāsākṣiṇī

Deva

FeminineSingularDualPlural
Nominativemṛṣāsākṣiṇī mṛṣāsākṣiṇyau mṛṣāsākṣiṇyaḥ
Vocativemṛṣāsākṣiṇi mṛṣāsākṣiṇyau mṛṣāsākṣiṇyaḥ
Accusativemṛṣāsākṣiṇīm mṛṣāsākṣiṇyau mṛṣāsākṣiṇīḥ
Instrumentalmṛṣāsākṣiṇyā mṛṣāsākṣiṇībhyām mṛṣāsākṣiṇībhiḥ
Dativemṛṣāsākṣiṇyai mṛṣāsākṣiṇībhyām mṛṣāsākṣiṇībhyaḥ
Ablativemṛṣāsākṣiṇyāḥ mṛṣāsākṣiṇībhyām mṛṣāsākṣiṇībhyaḥ
Genitivemṛṣāsākṣiṇyāḥ mṛṣāsākṣiṇyoḥ mṛṣāsākṣiṇīnām
Locativemṛṣāsākṣiṇyām mṛṣāsākṣiṇyoḥ mṛṣāsākṣiṇīṣu

Compound mṛṣāsākṣiṇi - mṛṣāsākṣiṇī -

Adverb -mṛṣāsākṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria