Declension table of ?mṛṣārthakā

Deva

FeminineSingularDualPlural
Nominativemṛṣārthakā mṛṣārthake mṛṣārthakāḥ
Vocativemṛṣārthake mṛṣārthake mṛṣārthakāḥ
Accusativemṛṣārthakām mṛṣārthake mṛṣārthakāḥ
Instrumentalmṛṣārthakayā mṛṣārthakābhyām mṛṣārthakābhiḥ
Dativemṛṣārthakāyai mṛṣārthakābhyām mṛṣārthakābhyaḥ
Ablativemṛṣārthakāyāḥ mṛṣārthakābhyām mṛṣārthakābhyaḥ
Genitivemṛṣārthakāyāḥ mṛṣārthakayoḥ mṛṣārthakānām
Locativemṛṣārthakāyām mṛṣārthakayoḥ mṛṣārthakāsu

Adverb -mṛṣārthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria