Declension table of ?mṛṣārthaka

Deva

NeuterSingularDualPlural
Nominativemṛṣārthakam mṛṣārthake mṛṣārthakāni
Vocativemṛṣārthaka mṛṣārthake mṛṣārthakāni
Accusativemṛṣārthakam mṛṣārthake mṛṣārthakāni
Instrumentalmṛṣārthakena mṛṣārthakābhyām mṛṣārthakaiḥ
Dativemṛṣārthakāya mṛṣārthakābhyām mṛṣārthakebhyaḥ
Ablativemṛṣārthakāt mṛṣārthakābhyām mṛṣārthakebhyaḥ
Genitivemṛṣārthakasya mṛṣārthakayoḥ mṛṣārthakānām
Locativemṛṣārthake mṛṣārthakayoḥ mṛṣārthakeṣu

Compound mṛṣārthaka -

Adverb -mṛṣārthakam -mṛṣārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria