Declension table of ?mṛṣārtha

Deva

NeuterSingularDualPlural
Nominativemṛṣārtham mṛṣārthe mṛṣārthāni
Vocativemṛṣārtha mṛṣārthe mṛṣārthāni
Accusativemṛṣārtham mṛṣārthe mṛṣārthāni
Instrumentalmṛṣārthena mṛṣārthābhyām mṛṣārthaiḥ
Dativemṛṣārthāya mṛṣārthābhyām mṛṣārthebhyaḥ
Ablativemṛṣārthāt mṛṣārthābhyām mṛṣārthebhyaḥ
Genitivemṛṣārthasya mṛṣārthayoḥ mṛṣārthānām
Locativemṛṣārthe mṛṣārthayoḥ mṛṣārtheṣu

Compound mṛṣārtha -

Adverb -mṛṣārtham -mṛṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria