Declension table of ?mṛṣārtha

Deva

MasculineSingularDualPlural
Nominativemṛṣārthaḥ mṛṣārthau mṛṣārthāḥ
Vocativemṛṣārtha mṛṣārthau mṛṣārthāḥ
Accusativemṛṣārtham mṛṣārthau mṛṣārthān
Instrumentalmṛṣārthena mṛṣārthābhyām mṛṣārthaiḥ mṛṣārthebhiḥ
Dativemṛṣārthāya mṛṣārthābhyām mṛṣārthebhyaḥ
Ablativemṛṣārthāt mṛṣārthābhyām mṛṣārthebhyaḥ
Genitivemṛṣārthasya mṛṣārthayoḥ mṛṣārthānām
Locativemṛṣārthe mṛṣārthayoḥ mṛṣārtheṣu

Compound mṛṣārtha -

Adverb -mṛṣārtham -mṛṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria