Declension table of ?mṛṣānuśāsin

Deva

MasculineSingularDualPlural
Nominativemṛṣānuśāsī mṛṣānuśāsinau mṛṣānuśāsinaḥ
Vocativemṛṣānuśāsin mṛṣānuśāsinau mṛṣānuśāsinaḥ
Accusativemṛṣānuśāsinam mṛṣānuśāsinau mṛṣānuśāsinaḥ
Instrumentalmṛṣānuśāsinā mṛṣānuśāsibhyām mṛṣānuśāsibhiḥ
Dativemṛṣānuśāsine mṛṣānuśāsibhyām mṛṣānuśāsibhyaḥ
Ablativemṛṣānuśāsinaḥ mṛṣānuśāsibhyām mṛṣānuśāsibhyaḥ
Genitivemṛṣānuśāsinaḥ mṛṣānuśāsinoḥ mṛṣānuśāsinām
Locativemṛṣānuśāsini mṛṣānuśāsinoḥ mṛṣānuśāsiṣu

Compound mṛṣānuśāsi -

Adverb -mṛṣānuśāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria