Declension table of ?mṛṣālaka

Deva

MasculineSingularDualPlural
Nominativemṛṣālakaḥ mṛṣālakau mṛṣālakāḥ
Vocativemṛṣālaka mṛṣālakau mṛṣālakāḥ
Accusativemṛṣālakam mṛṣālakau mṛṣālakān
Instrumentalmṛṣālakena mṛṣālakābhyām mṛṣālakaiḥ mṛṣālakebhiḥ
Dativemṛṣālakāya mṛṣālakābhyām mṛṣālakebhyaḥ
Ablativemṛṣālakāt mṛṣālakābhyām mṛṣālakebhyaḥ
Genitivemṛṣālakasya mṛṣālakayoḥ mṛṣālakānām
Locativemṛṣālake mṛṣālakayoḥ mṛṣālakeṣu

Compound mṛṣālaka -

Adverb -mṛṣālakam -mṛṣālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria