Declension table of ?mṛṣādhyāyin

Deva

MasculineSingularDualPlural
Nominativemṛṣādhyāyī mṛṣādhyāyinau mṛṣādhyāyinaḥ
Vocativemṛṣādhyāyin mṛṣādhyāyinau mṛṣādhyāyinaḥ
Accusativemṛṣādhyāyinam mṛṣādhyāyinau mṛṣādhyāyinaḥ
Instrumentalmṛṣādhyāyinā mṛṣādhyāyibhyām mṛṣādhyāyibhiḥ
Dativemṛṣādhyāyine mṛṣādhyāyibhyām mṛṣādhyāyibhyaḥ
Ablativemṛṣādhyāyinaḥ mṛṣādhyāyibhyām mṛṣādhyāyibhyaḥ
Genitivemṛṣādhyāyinaḥ mṛṣādhyāyinoḥ mṛṣādhyāyinām
Locativemṛṣādhyāyini mṛṣādhyāyinoḥ mṛṣādhyāyiṣu

Compound mṛṣādhyāyi -

Adverb -mṛṣādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria