Declension table of ?mṛṣādāna

Deva

NeuterSingularDualPlural
Nominativemṛṣādānam mṛṣādāne mṛṣādānāni
Vocativemṛṣādāna mṛṣādāne mṛṣādānāni
Accusativemṛṣādānam mṛṣādāne mṛṣādānāni
Instrumentalmṛṣādānena mṛṣādānābhyām mṛṣādānaiḥ
Dativemṛṣādānāya mṛṣādānābhyām mṛṣādānebhyaḥ
Ablativemṛṣādānāt mṛṣādānābhyām mṛṣādānebhyaḥ
Genitivemṛṣādānasya mṛṣādānayoḥ mṛṣādānānām
Locativemṛṣādāne mṛṣādānayoḥ mṛṣādāneṣu

Compound mṛṣādāna -

Adverb -mṛṣādānam -mṛṣādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria