Declension table of ?mṛṣādṛṣṭi

Deva

NeuterSingularDualPlural
Nominativemṛṣādṛṣṭi mṛṣādṛṣṭinī mṛṣādṛṣṭīni
Vocativemṛṣādṛṣṭi mṛṣādṛṣṭinī mṛṣādṛṣṭīni
Accusativemṛṣādṛṣṭi mṛṣādṛṣṭinī mṛṣādṛṣṭīni
Instrumentalmṛṣādṛṣṭinā mṛṣādṛṣṭibhyām mṛṣādṛṣṭibhiḥ
Dativemṛṣādṛṣṭine mṛṣādṛṣṭibhyām mṛṣādṛṣṭibhyaḥ
Ablativemṛṣādṛṣṭinaḥ mṛṣādṛṣṭibhyām mṛṣādṛṣṭibhyaḥ
Genitivemṛṣādṛṣṭinaḥ mṛṣādṛṣṭinoḥ mṛṣādṛṣṭīnām
Locativemṛṣādṛṣṭini mṛṣādṛṣṭinoḥ mṛṣādṛṣṭiṣu

Compound mṛṣādṛṣṭi -

Adverb -mṛṣādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria