Declension table of ?mṛṣādṛṣṭi

Deva

MasculineSingularDualPlural
Nominativemṛṣādṛṣṭiḥ mṛṣādṛṣṭī mṛṣādṛṣṭayaḥ
Vocativemṛṣādṛṣṭe mṛṣādṛṣṭī mṛṣādṛṣṭayaḥ
Accusativemṛṣādṛṣṭim mṛṣādṛṣṭī mṛṣādṛṣṭīn
Instrumentalmṛṣādṛṣṭinā mṛṣādṛṣṭibhyām mṛṣādṛṣṭibhiḥ
Dativemṛṣādṛṣṭaye mṛṣādṛṣṭibhyām mṛṣādṛṣṭibhyaḥ
Ablativemṛṣādṛṣṭeḥ mṛṣādṛṣṭibhyām mṛṣādṛṣṭibhyaḥ
Genitivemṛṣādṛṣṭeḥ mṛṣādṛṣṭyoḥ mṛṣādṛṣṭīnām
Locativemṛṣādṛṣṭau mṛṣādṛṣṭyoḥ mṛṣādṛṣṭiṣu

Compound mṛṣādṛṣṭi -

Adverb -mṛṣādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria