Declension table of ?mṛṣṭeruka

Deva

NeuterSingularDualPlural
Nominativemṛṣṭerukam mṛṣṭeruke mṛṣṭerukāṇi
Vocativemṛṣṭeruka mṛṣṭeruke mṛṣṭerukāṇi
Accusativemṛṣṭerukam mṛṣṭeruke mṛṣṭerukāṇi
Instrumentalmṛṣṭerukeṇa mṛṣṭerukābhyām mṛṣṭerukaiḥ
Dativemṛṣṭerukāya mṛṣṭerukābhyām mṛṣṭerukebhyaḥ
Ablativemṛṣṭerukāt mṛṣṭerukābhyām mṛṣṭerukebhyaḥ
Genitivemṛṣṭerukasya mṛṣṭerukayoḥ mṛṣṭerukāṇām
Locativemṛṣṭeruke mṛṣṭerukayoḥ mṛṣṭerukeṣu

Compound mṛṣṭeruka -

Adverb -mṛṣṭerukam -mṛṣṭerukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria