Declension table of ?mṛṣṭerukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛṣṭerukam | mṛṣṭeruke | mṛṣṭerukāṇi |
Vocative | mṛṣṭeruka | mṛṣṭeruke | mṛṣṭerukāṇi |
Accusative | mṛṣṭerukam | mṛṣṭeruke | mṛṣṭerukāṇi |
Instrumental | mṛṣṭerukeṇa | mṛṣṭerukābhyām | mṛṣṭerukaiḥ |
Dative | mṛṣṭerukāya | mṛṣṭerukābhyām | mṛṣṭerukebhyaḥ |
Ablative | mṛṣṭerukāt | mṛṣṭerukābhyām | mṛṣṭerukebhyaḥ |
Genitive | mṛṣṭerukasya | mṛṣṭerukayoḥ | mṛṣṭerukāṇām |
Locative | mṛṣṭeruke | mṛṣṭerukayoḥ | mṛṣṭerukeṣu |