Declension table of ?mṛṣṭeruka

Deva

MasculineSingularDualPlural
Nominativemṛṣṭerukaḥ mṛṣṭerukau mṛṣṭerukāḥ
Vocativemṛṣṭeruka mṛṣṭerukau mṛṣṭerukāḥ
Accusativemṛṣṭerukam mṛṣṭerukau mṛṣṭerukān
Instrumentalmṛṣṭerukeṇa mṛṣṭerukābhyām mṛṣṭerukaiḥ mṛṣṭerukebhiḥ
Dativemṛṣṭerukāya mṛṣṭerukābhyām mṛṣṭerukebhyaḥ
Ablativemṛṣṭerukāt mṛṣṭerukābhyām mṛṣṭerukebhyaḥ
Genitivemṛṣṭerukasya mṛṣṭerukayoḥ mṛṣṭerukāṇām
Locativemṛṣṭeruke mṛṣṭerukayoḥ mṛṣṭerukeṣu

Compound mṛṣṭeruka -

Adverb -mṛṣṭerukam -mṛṣṭerukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria