Declension table of ?mṛṣṭavākyā

Deva

FeminineSingularDualPlural
Nominativemṛṣṭavākyā mṛṣṭavākye mṛṣṭavākyāḥ
Vocativemṛṣṭavākye mṛṣṭavākye mṛṣṭavākyāḥ
Accusativemṛṣṭavākyām mṛṣṭavākye mṛṣṭavākyāḥ
Instrumentalmṛṣṭavākyayā mṛṣṭavākyābhyām mṛṣṭavākyābhiḥ
Dativemṛṣṭavākyāyai mṛṣṭavākyābhyām mṛṣṭavākyābhyaḥ
Ablativemṛṣṭavākyāyāḥ mṛṣṭavākyābhyām mṛṣṭavākyābhyaḥ
Genitivemṛṣṭavākyāyāḥ mṛṣṭavākyayoḥ mṛṣṭavākyānām
Locativemṛṣṭavākyāyām mṛṣṭavākyayoḥ mṛṣṭavākyāsu

Adverb -mṛṣṭavākyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria