Declension table of ?mṛṣṭavākya

Deva

NeuterSingularDualPlural
Nominativemṛṣṭavākyam mṛṣṭavākye mṛṣṭavākyāni
Vocativemṛṣṭavākya mṛṣṭavākye mṛṣṭavākyāni
Accusativemṛṣṭavākyam mṛṣṭavākye mṛṣṭavākyāni
Instrumentalmṛṣṭavākyena mṛṣṭavākyābhyām mṛṣṭavākyaiḥ
Dativemṛṣṭavākyāya mṛṣṭavākyābhyām mṛṣṭavākyebhyaḥ
Ablativemṛṣṭavākyāt mṛṣṭavākyābhyām mṛṣṭavākyebhyaḥ
Genitivemṛṣṭavākyasya mṛṣṭavākyayoḥ mṛṣṭavākyānām
Locativemṛṣṭavākye mṛṣṭavākyayoḥ mṛṣṭavākyeṣu

Compound mṛṣṭavākya -

Adverb -mṛṣṭavākyam -mṛṣṭavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria