Declension table of ?mṛṣṭavākya

Deva

MasculineSingularDualPlural
Nominativemṛṣṭavākyaḥ mṛṣṭavākyau mṛṣṭavākyāḥ
Vocativemṛṣṭavākya mṛṣṭavākyau mṛṣṭavākyāḥ
Accusativemṛṣṭavākyam mṛṣṭavākyau mṛṣṭavākyān
Instrumentalmṛṣṭavākyena mṛṣṭavākyābhyām mṛṣṭavākyaiḥ mṛṣṭavākyebhiḥ
Dativemṛṣṭavākyāya mṛṣṭavākyābhyām mṛṣṭavākyebhyaḥ
Ablativemṛṣṭavākyāt mṛṣṭavākyābhyām mṛṣṭavākyebhyaḥ
Genitivemṛṣṭavākyasya mṛṣṭavākyayoḥ mṛṣṭavākyānām
Locativemṛṣṭavākye mṛṣṭavākyayoḥ mṛṣṭavākyeṣu

Compound mṛṣṭavākya -

Adverb -mṛṣṭavākyam -mṛṣṭavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria