Declension table of ?mṛṣṭatama

Deva

NeuterSingularDualPlural
Nominativemṛṣṭatamam mṛṣṭatame mṛṣṭatamāni
Vocativemṛṣṭatama mṛṣṭatame mṛṣṭatamāni
Accusativemṛṣṭatamam mṛṣṭatame mṛṣṭatamāni
Instrumentalmṛṣṭatamena mṛṣṭatamābhyām mṛṣṭatamaiḥ
Dativemṛṣṭatamāya mṛṣṭatamābhyām mṛṣṭatamebhyaḥ
Ablativemṛṣṭatamāt mṛṣṭatamābhyām mṛṣṭatamebhyaḥ
Genitivemṛṣṭatamasya mṛṣṭatamayoḥ mṛṣṭatamānām
Locativemṛṣṭatame mṛṣṭatamayoḥ mṛṣṭatameṣu

Compound mṛṣṭatama -

Adverb -mṛṣṭatamam -mṛṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria