Declension table of ?mṛṣṭatama

Deva

MasculineSingularDualPlural
Nominativemṛṣṭatamaḥ mṛṣṭatamau mṛṣṭatamāḥ
Vocativemṛṣṭatama mṛṣṭatamau mṛṣṭatamāḥ
Accusativemṛṣṭatamam mṛṣṭatamau mṛṣṭatamān
Instrumentalmṛṣṭatamena mṛṣṭatamābhyām mṛṣṭatamaiḥ mṛṣṭatamebhiḥ
Dativemṛṣṭatamāya mṛṣṭatamābhyām mṛṣṭatamebhyaḥ
Ablativemṛṣṭatamāt mṛṣṭatamābhyām mṛṣṭatamebhyaḥ
Genitivemṛṣṭatamasya mṛṣṭatamayoḥ mṛṣṭatamānām
Locativemṛṣṭatame mṛṣṭatamayoḥ mṛṣṭatameṣu

Compound mṛṣṭatama -

Adverb -mṛṣṭatamam -mṛṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria