Declension table of ?mṛṣṭakuṇḍala

Deva

MasculineSingularDualPlural
Nominativemṛṣṭakuṇḍalaḥ mṛṣṭakuṇḍalau mṛṣṭakuṇḍalāḥ
Vocativemṛṣṭakuṇḍala mṛṣṭakuṇḍalau mṛṣṭakuṇḍalāḥ
Accusativemṛṣṭakuṇḍalam mṛṣṭakuṇḍalau mṛṣṭakuṇḍalān
Instrumentalmṛṣṭakuṇḍalena mṛṣṭakuṇḍalābhyām mṛṣṭakuṇḍalaiḥ mṛṣṭakuṇḍalebhiḥ
Dativemṛṣṭakuṇḍalāya mṛṣṭakuṇḍalābhyām mṛṣṭakuṇḍalebhyaḥ
Ablativemṛṣṭakuṇḍalāt mṛṣṭakuṇḍalābhyām mṛṣṭakuṇḍalebhyaḥ
Genitivemṛṣṭakuṇḍalasya mṛṣṭakuṇḍalayoḥ mṛṣṭakuṇḍalānām
Locativemṛṣṭakuṇḍale mṛṣṭakuṇḍalayoḥ mṛṣṭakuṇḍaleṣu

Compound mṛṣṭakuṇḍala -

Adverb -mṛṣṭakuṇḍalam -mṛṣṭakuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria