Declension table of ?mṛṣṭagandha

Deva

MasculineSingularDualPlural
Nominativemṛṣṭagandhaḥ mṛṣṭagandhau mṛṣṭagandhāḥ
Vocativemṛṣṭagandha mṛṣṭagandhau mṛṣṭagandhāḥ
Accusativemṛṣṭagandham mṛṣṭagandhau mṛṣṭagandhān
Instrumentalmṛṣṭagandhena mṛṣṭagandhābhyām mṛṣṭagandhaiḥ mṛṣṭagandhebhiḥ
Dativemṛṣṭagandhāya mṛṣṭagandhābhyām mṛṣṭagandhebhyaḥ
Ablativemṛṣṭagandhāt mṛṣṭagandhābhyām mṛṣṭagandhebhyaḥ
Genitivemṛṣṭagandhasya mṛṣṭagandhayoḥ mṛṣṭagandhānām
Locativemṛṣṭagandhe mṛṣṭagandhayoḥ mṛṣṭagandheṣu

Compound mṛṣṭagandha -

Adverb -mṛṣṭagandham -mṛṣṭagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria