Declension table of ?mṛṣṭāśinī

Deva

FeminineSingularDualPlural
Nominativemṛṣṭāśinī mṛṣṭāśinyau mṛṣṭāśinyaḥ
Vocativemṛṣṭāśini mṛṣṭāśinyau mṛṣṭāśinyaḥ
Accusativemṛṣṭāśinīm mṛṣṭāśinyau mṛṣṭāśinīḥ
Instrumentalmṛṣṭāśinyā mṛṣṭāśinībhyām mṛṣṭāśinībhiḥ
Dativemṛṣṭāśinyai mṛṣṭāśinībhyām mṛṣṭāśinībhyaḥ
Ablativemṛṣṭāśinyāḥ mṛṣṭāśinībhyām mṛṣṭāśinībhyaḥ
Genitivemṛṣṭāśinyāḥ mṛṣṭāśinyoḥ mṛṣṭāśinīnām
Locativemṛṣṭāśinyām mṛṣṭāśinyoḥ mṛṣṭāśinīṣu

Compound mṛṣṭāśini - mṛṣṭāśinī -

Adverb -mṛṣṭāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria