Declension table of ?mṛṣṭāśin

Deva

MasculineSingularDualPlural
Nominativemṛṣṭāśī mṛṣṭāśinau mṛṣṭāśinaḥ
Vocativemṛṣṭāśin mṛṣṭāśinau mṛṣṭāśinaḥ
Accusativemṛṣṭāśinam mṛṣṭāśinau mṛṣṭāśinaḥ
Instrumentalmṛṣṭāśinā mṛṣṭāśibhyām mṛṣṭāśibhiḥ
Dativemṛṣṭāśine mṛṣṭāśibhyām mṛṣṭāśibhyaḥ
Ablativemṛṣṭāśinaḥ mṛṣṭāśibhyām mṛṣṭāśibhyaḥ
Genitivemṛṣṭāśinaḥ mṛṣṭāśinoḥ mṛṣṭāśinām
Locativemṛṣṭāśini mṛṣṭāśinoḥ mṛṣṭāśiṣu

Compound mṛṣṭāśi -

Adverb -mṛṣṭāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria