Declension table of ?mṛṣṭāśanā

Deva

FeminineSingularDualPlural
Nominativemṛṣṭāśanā mṛṣṭāśane mṛṣṭāśanāḥ
Vocativemṛṣṭāśane mṛṣṭāśane mṛṣṭāśanāḥ
Accusativemṛṣṭāśanām mṛṣṭāśane mṛṣṭāśanāḥ
Instrumentalmṛṣṭāśanayā mṛṣṭāśanābhyām mṛṣṭāśanābhiḥ
Dativemṛṣṭāśanāyai mṛṣṭāśanābhyām mṛṣṭāśanābhyaḥ
Ablativemṛṣṭāśanāyāḥ mṛṣṭāśanābhyām mṛṣṭāśanābhyaḥ
Genitivemṛṣṭāśanāyāḥ mṛṣṭāśanayoḥ mṛṣṭāśanānām
Locativemṛṣṭāśanāyām mṛṣṭāśanayoḥ mṛṣṭāśanāsu

Adverb -mṛṣṭāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria