Declension table of ?mṛṣṭāśana

Deva

NeuterSingularDualPlural
Nominativemṛṣṭāśanam mṛṣṭāśane mṛṣṭāśanāni
Vocativemṛṣṭāśana mṛṣṭāśane mṛṣṭāśanāni
Accusativemṛṣṭāśanam mṛṣṭāśane mṛṣṭāśanāni
Instrumentalmṛṣṭāśanena mṛṣṭāśanābhyām mṛṣṭāśanaiḥ
Dativemṛṣṭāśanāya mṛṣṭāśanābhyām mṛṣṭāśanebhyaḥ
Ablativemṛṣṭāśanāt mṛṣṭāśanābhyām mṛṣṭāśanebhyaḥ
Genitivemṛṣṭāśanasya mṛṣṭāśanayoḥ mṛṣṭāśanānām
Locativemṛṣṭāśane mṛṣṭāśanayoḥ mṛṣṭāśaneṣu

Compound mṛṣṭāśana -

Adverb -mṛṣṭāśanam -mṛṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria