Declension table of ?mṛṣṭāśana

Deva

MasculineSingularDualPlural
Nominativemṛṣṭāśanaḥ mṛṣṭāśanau mṛṣṭāśanāḥ
Vocativemṛṣṭāśana mṛṣṭāśanau mṛṣṭāśanāḥ
Accusativemṛṣṭāśanam mṛṣṭāśanau mṛṣṭāśanān
Instrumentalmṛṣṭāśanena mṛṣṭāśanābhyām mṛṣṭāśanaiḥ mṛṣṭāśanebhiḥ
Dativemṛṣṭāśanāya mṛṣṭāśanābhyām mṛṣṭāśanebhyaḥ
Ablativemṛṣṭāśanāt mṛṣṭāśanābhyām mṛṣṭāśanebhyaḥ
Genitivemṛṣṭāśanasya mṛṣṭāśanayoḥ mṛṣṭāśanānām
Locativemṛṣṭāśane mṛṣṭāśanayoḥ mṛṣṭāśaneṣu

Compound mṛṣṭāśana -

Adverb -mṛṣṭāśanam -mṛṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria