Declension table of ?mṛṣṭānulepanā

Deva

FeminineSingularDualPlural
Nominativemṛṣṭānulepanā mṛṣṭānulepane mṛṣṭānulepanāḥ
Vocativemṛṣṭānulepane mṛṣṭānulepane mṛṣṭānulepanāḥ
Accusativemṛṣṭānulepanām mṛṣṭānulepane mṛṣṭānulepanāḥ
Instrumentalmṛṣṭānulepanayā mṛṣṭānulepanābhyām mṛṣṭānulepanābhiḥ
Dativemṛṣṭānulepanāyai mṛṣṭānulepanābhyām mṛṣṭānulepanābhyaḥ
Ablativemṛṣṭānulepanāyāḥ mṛṣṭānulepanābhyām mṛṣṭānulepanābhyaḥ
Genitivemṛṣṭānulepanāyāḥ mṛṣṭānulepanayoḥ mṛṣṭānulepanānām
Locativemṛṣṭānulepanāyām mṛṣṭānulepanayoḥ mṛṣṭānulepanāsu

Adverb -mṛṣṭānulepanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria