Declension table of ?mṛṣṭānulepana

Deva

NeuterSingularDualPlural
Nominativemṛṣṭānulepanam mṛṣṭānulepane mṛṣṭānulepanāni
Vocativemṛṣṭānulepana mṛṣṭānulepane mṛṣṭānulepanāni
Accusativemṛṣṭānulepanam mṛṣṭānulepane mṛṣṭānulepanāni
Instrumentalmṛṣṭānulepanena mṛṣṭānulepanābhyām mṛṣṭānulepanaiḥ
Dativemṛṣṭānulepanāya mṛṣṭānulepanābhyām mṛṣṭānulepanebhyaḥ
Ablativemṛṣṭānulepanāt mṛṣṭānulepanābhyām mṛṣṭānulepanebhyaḥ
Genitivemṛṣṭānulepanasya mṛṣṭānulepanayoḥ mṛṣṭānulepanānām
Locativemṛṣṭānulepane mṛṣṭānulepanayoḥ mṛṣṭānulepaneṣu

Compound mṛṣṭānulepana -

Adverb -mṛṣṭānulepanam -mṛṣṭānulepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria