Declension table of ?mṛṇālikāmayī

Deva

FeminineSingularDualPlural
Nominativemṛṇālikāmayī mṛṇālikāmayyau mṛṇālikāmayyaḥ
Vocativemṛṇālikāmayi mṛṇālikāmayyau mṛṇālikāmayyaḥ
Accusativemṛṇālikāmayīm mṛṇālikāmayyau mṛṇālikāmayīḥ
Instrumentalmṛṇālikāmayyā mṛṇālikāmayībhyām mṛṇālikāmayībhiḥ
Dativemṛṇālikāmayyai mṛṇālikāmayībhyām mṛṇālikāmayībhyaḥ
Ablativemṛṇālikāmayyāḥ mṛṇālikāmayībhyām mṛṇālikāmayībhyaḥ
Genitivemṛṇālikāmayyāḥ mṛṇālikāmayyoḥ mṛṇālikāmayīnām
Locativemṛṇālikāmayyām mṛṇālikāmayyoḥ mṛṇālikāmayīṣu

Compound mṛṇālikāmayi - mṛṇālikāmayī -

Adverb -mṛṇālikāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria