Declension table of ?mṛṇālavat

Deva

NeuterSingularDualPlural
Nominativemṛṇālavat mṛṇālavantī mṛṇālavatī mṛṇālavanti
Vocativemṛṇālavat mṛṇālavantī mṛṇālavatī mṛṇālavanti
Accusativemṛṇālavat mṛṇālavantī mṛṇālavatī mṛṇālavanti
Instrumentalmṛṇālavatā mṛṇālavadbhyām mṛṇālavadbhiḥ
Dativemṛṇālavate mṛṇālavadbhyām mṛṇālavadbhyaḥ
Ablativemṛṇālavataḥ mṛṇālavadbhyām mṛṇālavadbhyaḥ
Genitivemṛṇālavataḥ mṛṇālavatoḥ mṛṇālavatām
Locativemṛṇālavati mṛṇālavatoḥ mṛṇālavatsu

Adverb -mṛṇālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria