Declension table of ?mṛṇālavat

Deva

MasculineSingularDualPlural
Nominativemṛṇālavān mṛṇālavantau mṛṇālavantaḥ
Vocativemṛṇālavan mṛṇālavantau mṛṇālavantaḥ
Accusativemṛṇālavantam mṛṇālavantau mṛṇālavataḥ
Instrumentalmṛṇālavatā mṛṇālavadbhyām mṛṇālavadbhiḥ
Dativemṛṇālavate mṛṇālavadbhyām mṛṇālavadbhyaḥ
Ablativemṛṇālavataḥ mṛṇālavadbhyām mṛṇālavadbhyaḥ
Genitivemṛṇālavataḥ mṛṇālavatoḥ mṛṇālavatām
Locativemṛṇālavati mṛṇālavatoḥ mṛṇālavatsu

Compound mṛṇālavat -

Adverb -mṛṇālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria