Declension table of ?mṛṇālavallī

Deva

FeminineSingularDualPlural
Nominativemṛṇālavallī mṛṇālavallyau mṛṇālavallyaḥ
Vocativemṛṇālavalli mṛṇālavallyau mṛṇālavallyaḥ
Accusativemṛṇālavallīm mṛṇālavallyau mṛṇālavallīḥ
Instrumentalmṛṇālavallyā mṛṇālavallībhyām mṛṇālavallībhiḥ
Dativemṛṇālavallyai mṛṇālavallībhyām mṛṇālavallībhyaḥ
Ablativemṛṇālavallyāḥ mṛṇālavallībhyām mṛṇālavallībhyaḥ
Genitivemṛṇālavallyāḥ mṛṇālavallyoḥ mṛṇālavallīnām
Locativemṛṇālavallyām mṛṇālavallyoḥ mṛṇālavallīṣu

Compound mṛṇālavalli - mṛṇālavallī -

Adverb -mṛṇālavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria